SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १६० रामायणम् । त्यत्वा सोपि समिनारं पतित्वा तत्पदाजयोः । उचे मया कथं रामो द्रष्टव्यः संश मेंऽनघे ॥४८॥ . साप्यवादीदन पु-मस्ति हारचतुष्टयम् । नित्यञ्च रक्ष्यते यक्ष्यैः प्रवेशोऽमुत्न दुर्लभः ॥५०॥ पूर्वद्वारेऽत्र यच्चैत्य तइंदित्वा यथाविधि । श्रावकीभ य चेदासि प्रवेश लभसे तदा ॥५१॥ तद्विरा कपिलोऽर्थार्थी साधूनामन्ति के ययौ। अस्यवन्दत तान् साधून धर्म तेभ्योऽश्टणोच्चसः॥५२॥ ततः स लघुकर्मत्वाविशुद्धः श्रावकोऽभवत् । गत्वौको धर्ममाख्याय भार्याञ्च थाविकांव्यधात॥५३॥ आजन्म दौस्थादग्धौ तौ रामादर्थयितु धनम् । उपयत रामपुरी तच्च चैत्यं प्रणेमतुः ॥५४॥ राजवेश्म प्रविश्याऽथ मैथिलीरामलक्ष्मणान् । उपलच्च विभायोच्चै दत्ताक्रोशान् हिजःस्मरन् ॥५५॥ तं दृष्टमनसं सानुक्रोशः सौमित्रिरब्रवीत । मामैषी मोदिजाथों चेदेाऽर्थ प्रार्थयख तत॥५६॥ ततोऽपशङ्कः कपिलो गत्वा रामाय चाशिषम् । दत्वोपाविशदग्रेच गुह्य कैरर्धितासने ॥५॥ कुतस्त्वमागतोसीति दृष्टो रामेण सोऽवदत । किं मां नवेत्सि तविम्मरण ग्रामवासिनम् ॥५८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy