________________
रामायणम् ।
१६१ यूयं येनाऽतिथीभूता अपि दुर्वचसा मया। अाक्रुष्टामोचितोन्मस्माद्य भाभिश्च कृपापरैः॥५६॥ सुशर्मा ब्राह्मणी सापि प्रागसत्ताख्यानपूर्वकम् । गत्वोपसोत दीना यत्प्रदत्तासीरुपाविशत, ॥६॥ ततः स विप्रो द्रविणैः कृतार्थीकृत्य भूरिभिः । राघवेण विसृष्टः सन् खग्राममगमत्पुनः ॥६॥ प्रवुद्धो ब्राह्मणः सोऽपि दत्वा दानं यथारूचि । नन्दावन्तंस स्तरीण मन्ति के व्रतमग्रहीत ॥६२॥ अथ प्रारभ्य तीतायां यियासु प्रेक्ष्य राघवम् । गोकर्ण यक्षो विनयादेवम चे कृताञ्जलिः ॥६॥ यद्यातो यास्यसि खामिं स्तत्प्रसीद क्षमखमे । यदुक्त स्खलितं किञ्चिन्म नागष्यभवत्त्वयि ॥६॥ तवानुरूपाङ्कः पूजां कर्तुमीशो महाभुज । इत्यत्वादत्त रामाय हारं नाम्ना खयं प्रभम् ॥६५॥ सौमित्र येच ताडस दिव्य रत्नविनिर्मिते । चडामणि ञ्च सीताय वीणाञ्चेभि तनादिनीम॥६६॥ रामोऽनुमान्य तं यक्ष प्रतस्थे खेच्छ या ततः । तां पुरीमुपसंजढे सोपि यक्ष: स्वयं कृताम् ॥६॥ ते कामन्तः प्रतिदिनं जानकीरामलक्ष्मणाः । त्यक्ता रण्यानि विजयपुरं सन्धताक्षणे यय:॥६॥