SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८२ रामायणम् । तस्मिंश्च बहिमद्याने मरुदिसि महीयसः । तल न्यग्रोध नस्य तेऽवात्सर्वेश्म सन्निमे ॥६॥ पुरेच तस्मिन्नभवदाजा नाम्ना महीधरः । इन्द्राणी नाम तत्पत्नी वनमालेति तत्सुता ॥१०॥ वनमालाच वाल्येपि सौमित्र गुण सम्पदम् । रूपञ्चाकर्ण्य तं मुक्त्वा नान्यं वरमियेष सा॥७१॥ तदा प्रबजित श्रुत्वा नपं दशरथं तथा । निर्गतौ रामसौमित्री विषमोऽभू न्महीधरः॥७२॥ अदत्त चन्द्र नगरे दृषभक्ष्मापजन्मने । नाम्ना सुरेन्द्ररूपाय बनमालां महीधरः ॥७३॥ वनमालापि तच्छुत्वा मरणे कृतनिश्चया। तस्यां निखेकाकिका दैवात्तदुद्यानमुपाययौ ॥७४॥ प्रविश्य तत्रायतने पजयहन देवताम् । जन्मान्तरेऽपि सौमित्रिः पतिर्मेऽस्त्वित्युवाचच॥७५॥ वनमाल वचःश्रुत्वा सा न्यग्रोधं ययोचतम् । प्रसुप्तजानकीराम यामिकेन प्रजाग्रता ॥६॥ ददृशे लक्ष्म खेनैव वनमाला हितेरता इदञ्च दध्यौ सौमित्रिः किमिय वनदेवता । अधिष्टानी वटतरोरस्यवा कापि यक्षिणी ॥७७॥ एवं चिन्तयतस्तस्य साऽध्याऽरोहबटद्रुमन् । करिष्यति किमिषेति लक्ष्मणोप्यारोह तम् ॥७८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy