________________
निरतः श्रावके धर्म नयशाली जितेन्द्रियः । हेमाचार्यक्कतं यस्तु रामायणममुद्रयत् ।१०। यसात्मधर्मार्थं धर्मग्रन्यरुचिं गतः । बभौ धनपतिसेन यमपतेरधिको अषिः । ११॥ हेमाचार्यकृतं यस्मात् मुद्रयोनाधिकं कृतम् । रामायणं यदालोक्य मलीयुयंतयो मुदम् ॥१२॥
खरामरन्धेन्दुमितेष फारगुणे प्रितेतिथौ पूर्ण मभूदि विधीः । श्री विक्रमादित्य नृपोत्तमाऽब्द मुद्राचरैम द्वित मेतदेव ॥१३॥