________________
अथ रामायणम् ।
3
अथं श्रीसुव्रतखामी जिनेन्द्रस्यां जनद्युतेः .।. हरिवंशम्टगाङ्कख तीर्थं सञ्जातजन्मनः ॥१॥ बलदेवस्य पद्मस्य विष्णोर्नारायणस्य च । प्रतिविष्णो रावणस्य चरितं परिकीर्त्यते ॥२॥ अस्त्यस्य जम्बद्दीपस्य दक्षिणे भरते पुरी । नाम्ना ख्याता विनीतेति शिरोमणिरिवावने ॥ ३ ॥ श्रस्यामिवाकुवंशस्य विततच्छवसन्निभः । विश्वसन्तापहरणश्चक्रम्टत्स गरोऽजनि ॥ ४ ॥ से।परेऽद्युःसमम्भपैर्वाह्याल्यां वाहकेलये । एक कलमा ययौ सर्व्वकलानिधिः ॥ ५ ॥ तत्र विक्रमयामास चतुरन्तं तुरङ्गमम् । उत्तरोत्तरधारा मुक्रमेयारोपयच्च सः ॥ ६॥ श्रारूढः पञ्चमीधारामुत्पपात नभस्तले । वल्गादिसंज्ञानभिज्ञी भूताभूतैरिवाश्रितः ॥ ७॥ सगरं सोऽपहत्यावरूप व राक्षसः । महारण्ये प्रचिक्षेप कालाक्षेपेण रंहसा ॥८॥
१
1