SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ३५५ सीताप्य लालमम्भस्तत् खपाणिभ्यामवालयत् । पुनर्वापी प्रमाणं तद मूत्तस्याः प्रसादतः ॥ १७॥ ऊत्पलैः कुमुदैः पद्मः पुण्डरीकैर्निरन्तरा । सौरभोद्‌वान्तम्टङ्गालो सङ्गीता हंसशालिनी ॥ १८ ॥ आस्फालद्वीचिनिचय मणिसोपानबन्धुरा । बद्धोभयतटा रबोत्पलैर्वापी बभूव सा ॥१६॥यु॥ ननृतु र्नारदाद्याः खे सीता भीलप्रशंसिनः । सीतोपरिष्टात् तुष्टाश्च पुष्पवृष्टिं व्यधुः सुराः ॥२०॥ अहे। शीलमहो शीलं रामपत्न्या यशस्करम् । इति लोकप्रघोषोऽभूद्रोदः कुक्षिम्मरिः क्षणात् ॥२१॥ मातुः प्रभावन्तं दृष्ट्वा मुदितौ लवणांकु णौ । हंसाविव तरन्तौ तत्समीपं समुपाययुः ॥२२॥ तौ घाय वैदेह्या पार्श्वयोरुपवेशतौ । कलभाविक रेजाते नदीतीरद्वयस्थितौ ॥२३॥ गत्वा सौमिविशत्रुघ्न भामण्डलविभीषणाः । सुग्रीवाद्याञ्च वैदेहीं नमश्चक्रः सभक्तयः ॥२४॥ सीतामुपाययौ रामोष्यभिरामतरद्युतिः । पश्चात्तापत्रमा पूर्ण इत्यूचे रचिताञ्जलिः ॥ २५॥ खभावादस्य सद्दोषग्राहिणां पुरवासिनाम् । च्छन्दानुष्टत्ता त्यक्तासि मया देवि सहख तत् ॥ २६ ॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy