________________
३५४
रामायणम्। मया सहास्या निर्वासे हरणे रावणेन च । वने त्यागो मया भयो भूयोप्य तच्च मत्कृतम् ॥७॥ एवं सोचिन्तयद्यावत्ता वत्सीतोपपावकम् । स्थित्वा स्मित्वा सर्वज चक्रे सत्यापनामिति ॥८॥ हे लोकपाला लोकाश्च सर्वे टणत यद्यहम् । अन्यमभ्य लषं रामा त्तदाग्निर्मान्दहत्वयम् ॥६॥ अन्यथा तु सुखस्वी वारीवास्त्वित्य दीर्य सा। . झंपां स्मतनमस्कारा ददौ तस्मिन हुताशने ॥१०॥ यावत्मा प्रविशत्तावविद्यातो वह्निराश्वपि । गतः स्वच्छोदकापर्णः स तु वापीत्वमाययौ ॥११॥ सीता त्वधिजलं पझोपरिसिंहासनस्थिता । पझे वास्थात् सतीभावा त्तुष्ट देवप्रभावतः ॥१२॥ कुर्वाणं वापि जङ्कारं कचिङ्गुलुगुलारवम् । क्वापि भम्भायितध्वानं कचित्मटपटाध्वनिम् ॥१३॥ कचिद् दिलिदिलिखानं कचित् खलख लाखनम् । समुद्राम्भ इवाम्म स्तत्तत्र सावर्त्तम क्ष्यत ॥१४॥२०॥ तटुच्छलज्जलं वाप्या उद्देलस्येव वारिधेः ।। घालावयितु मारेभे मचानपि गरीयसः ॥१५॥ विद्याधरा भयोमान्ताः समुत्पत्ये यरम्बरे। भ चराचु क्रुमश्चैवं पाहि सीते महासती ॥१६॥