________________
my
रामायणम ।
३३ अभज्यत ससैन्योपि एथर्यावन्न रेश्वरः । जचतु स्तावदेवन्तौ स्मेरायौ रामनन्दनौ ॥१७॥ अपरिजात वंशाम्या मप्यावाभ्यां महाहवे ।। विज्ञात वंशा य यं च पलायध्वे कथं त्वहो ॥१८॥ इति तद्वचनं श्रत्वा नपतिः पथरब्रवीत् । व्यज्ञायि वंशो युष्माकं विक्रमेणामुना मया ॥५६॥ त्रंकुशायार्थिता कन्या ववजन भूभजा। नन मम हितेनैव वरो होहक कलभ्यते ॥६॥ इति सानुनयं प्रोच्य सो कुशाय तदैवहि। कन्यां कनकमालाख्यां प्रददौ पूर्वयाचिताम् ॥६१॥ सन्धान वज्जजन समक्षं सर्वभूभुजाम् । चक्रे पृथुनृपः पुयाः स्पृहयन्नकुशं वरम् ॥६२॥ तनास्थाच्छिविरं न्यस्य वनजङ्कनरेश्वरः। अगाच्च नारदमुनिः सच्चक्र तेन चोच्चकैः ॥६॥ वनजङ्को निषषु राजसूवाच नारदम् । अंकुशाय पृथुर्दास्य त्यसौ कन्यां निजां मुने ॥६४॥ लवणांकुशयोवंशमस्मत्सम्बन्धिनोस्य तत् । आख्याहि जातयामाटवंशो येनैष तुष्यति ॥६५॥ अथोचे नारदः स्मित्वा वंशङ्को वेत्ति नानयोः । यस्योत्पत्तत्रादिकमदः स भगवानषभध्वजः ॥६६॥