SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३३८ रामायणम् । तावधीताखिल कलौ प्रपेदाते च यौवनम् । नूतनाविव कन्दर्य वसन्तौ सहचारिणौ ॥४७॥ वनजङ्घः शक्तिचलां पुत्त्री लक्ष्मीवतीभवाम् । कन्या हात्रिंशतञ्चान्या लवणेनोदवाहयत् ॥४८॥ मोऽङ्कशायायाचिष्ट पृथ्वीपुरपतेः पृथोः । कन्यकाममृतवतीं जातां कनकमालिकाम् ॥४६॥ वंशो न ज्ञायते यख्य तस्मै स्वदुहिता कथम् । दीयतामित्यभाषिष्ट पृथुः पृथुपराक्रमः ॥५०॥ वज्जजस्तदाकर्ण्य तं क्रोधादयषेण यत् । टयगृह्यं व्याघ्ररथं युद्धे बध्वाऽग्रही न्नपम् ॥५१॥ खमित्रं पोतनपति साहाय्यायाह्व यत्प्टथुः । विधुरेषु हि भित्राणि स्मरणीयानि सन्नवत् ॥५२॥ · वज्जजवोपि पुत्रान स्वान्न रैरानाययद्युधे । तै वीर्यमाणावपि तो चेय तुलवणांकुशौ ॥५३॥ अन्येा वते युवं चम्बोर्मिलित योईयोः । परैरितिबलैर्वज्जजङ्घसैन्य त्वभज्य त ॥५४॥ संक्रुवौ मातुलचमूभङ्गेन लवणाङ्क,शौ । निरङ्क शाविव गजौ प्रणिन्नन्तावधावताम्॥५५॥ त यो रोजविनोरंहे। मनागपि न सेहिरे। द्विषन्तः प्रात्पर श्रोतसोरंघ्रिपा इव ॥५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy