SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ रामाय राम् । चक्रिणोह्यनयोर्वंशे भरताद्याः कथाः श्रुताः । को न वेत्तानयोस्ततौ प्रत्यक्षौ रामलक्ष्मणौ ॥६७॥ गर्भस्थयोरप्यनयो रयोध्यालेाकजन्मनः । अपवादाञ्च च कितेन व्यक्ता रामेण जानकी ॥ ६८ ॥ अथांशो हसित्वाचे ब्रह्मन्नखलु साधु तत् । चक्रे रामेण वैदेहीं त्यजता दारुणे वने ॥६॥ भूयांसि पवादस्य कारणानि निराकृतौ । भवन्ति तत्र किन्त्वेवं विद्वानपि चकार सः ॥७०॥ पप्रच्छ लवणोऽथैवं दूरे कियति सा पुरी । यस्यां वसति मे तातः सानुजः सपरिच्छदः ॥ ७१ ॥ मुनिचोचे तव पिता यस्यां विश्वैकनिर्मलः । साऽयोध्या परितः षष्ठियग्योजनशतं खलु ॥७९॥ वज्जजङ्घ मथेावाच लवणः प्रश्रयं श्रयन् । इच्छावस्तत्न गत्वा वां प्रेक्षितुं रामलक्ष्मणौ ॥७३॥ प्रतिपद्य स गत्वा च अंकुशं पर्य्यणाय यत् । महोत्सवेन पृथुराट् पुत्र्या कनकमालया ॥७४॥ वज्वजङ्घष्टथुभ्यां तावन्वितो लवणाङ्कयौ । साधयन्तौ बहून्देशान् लोकाखा पुरमीयतुः ॥७५॥ युद्धभूमौ च तज्ञ पं धैर्य्यशौण्डी व्य'शालिनम् । कुबेरकान्तनामान' मानिन तत्र जिग्यतुः ॥७६॥ । ३४०
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy