________________
रामायण म्।
तौ । नृपञ्च
लम्पाकेष्कककर्णाख्य' विजिग्याते ततश्च विजयस्थल्यां भूपं भ्रातृशताभिधम् ॥৩৩॥ गङ्गामुत्तीर्य्य कैलाशस्योत्तरां दिशमीयतुः । तत्र नन्दनचारूण देशाना चक्रतुर्जयम् ॥७८॥ झष कुन्तल काम्बुनन्दिनन्दनसिंहलान् । शलभाननलान्शूलान् भीमान् भूतरवादिकान् ॥ ७६ ॥ -तौ जयन्तो नृपान् सिन्धोः परकूलमुपेयतुः । तव चाननाचार्य्यश्च साधयामासतुर्नृपान् ॥८० बहुदेशेश्वरानेवं साधयित्वा सहैव तैः । नित्योपयतु स्तौ तत्पुण्डरीकपुरं पुरम् ॥८१॥ अहा धन्यो वज्जघङ्को यदीयो यामिनन्दनौ । ईदृशाविति जल्पतिवच्यमाणौ पुरीजनैः ॥८२॥ जगमतुः खगृहं वीरौ भूपवीरैः समावृतो । प्रणेमतुच्च जनक्याश्चरणौ विश्वपावनौ ॥ ८३ ॥ चुचुम्ब मूर्ध्नि तौ सीता रुपयन्ती मुदखुभिः । रामलक्ष्मणयो स्तुल्यौ भवास्तमिति चाऽवदत् ॥८४॥ उचतुर्वज्ञजङ्घन्तौ मातुल प्राक्त्वयाऽवयोः । मेने यानमयोध्यायामिदानी मनुतिष्ठ तत् ॥ ८५॥ आज्ञाप्यन्तान्च लम्पारुष काला म्बु कुन्तलाः । शतभाचूऽनललाद्याश्वाप रेपि महीभुजः ॥ ८६ ॥
३४१