________________
३४२
रामायणम् । प्रयाणभंभा वाद्यन्तां च्छादन्ताच दिशो बलैः। त्यता येनावयोर्माता वीक्ष्य स्तस्याऽद्य विक्रमः ॥८७॥ सीतापि सद्यो रुदती जगादेदं सइदम् । वत्सौ केयमनर्थेच्छा यवयोः कर्मणाऽधमुना ॥८८॥ वीरौ पिपिटव्यौ वां दुर्जयो द्युसदामपि । यकाभ्यां निहतों रक्षः पतिस्त्रैलोक्य कण्ट कः ॥८६॥ उत्कण्ठा पितरं द्रष्टं युवयो यदि बाल कौ। विनीती भूय तद्यातं पूज्ये हि विनयोऽर्हति ॥६॥ ततस्तावेवमचाते विनयः क्रियते कथम् । तस्मिन् द्विषत्पदप्राप्ते त्वत्तवाजिनि पितर्यपि ॥६॥ पुत्रौ तवावामायाताविति तस्य पुरः कथम् । गत्वा वयं वदिष्याव स्तस्यापि ह्रीकरं वचः ॥६॥ अानन्दजनकं तस्य जनकस्यापि दोमतः । यवाह्वानं युद्धाते तु कुलद्दययशस्करम् ॥१३॥ अभिधायेति सीतायां रुदन्तयामपि चेलतुः । महात्मा है। महासैन्यौ तौ रामनगरी प्रति ॥१४॥ कुठारकुद्दालभतां सहखाणि नणां दश। तयोःपथ्यच्छिदन क्षादिकं माञ्च समां व्यधुः॥६५॥ क्रमेण गत्वा सेनाभी रुन्धानौ सर्वतो दिशः । तावषतुरुपायोध्यां योध कामौ महाभुजौ ॥६६॥