SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ रामायणम् । वीरपत्नी पुरापासीद दिध्या सम्प्रति वोरसूः । अभद्यवाभ्यां मे यामि ामिनी जानिनिर्मला ॥७॥ वीरपुत्रौ च वीरौ च युवां यद्यपि मानदौ । रणं पिटपिटव्याभ्यामाकषायां तथापि हि ॥६॥ न रणे रावणोपरासीद्ययोर्मल स्तयोः कथम् । युई यवाभ्या मारेमे दोः कण्ड रभसावशात ॥६॥ ताव चतु मातुलाऽलं स्नेहमीरुतया नया । त्वत्खसा पास्मदम्बेय मचेदः कातरं वचः॥१०॥ आवामपि हि विदो यन्नमल्लः कोपिति तयोः । युद्ध त्यत्वा तयोरेवोत्यादयावः कथं ह्रियम् ॥११॥ तयोर्बुवाणयोरेव सैन्यानां रामसैनिकैः । समं प्रवडते यई सम्बर्तावर्तदर्शकम् ॥१२॥ मुग्रीवाद्यैः खेचरैर्मा नयोः सैन्यं महीचरम् । हन्यतामिति साशङ्को ययौ भामण्डलो युधि ॥१३॥ उत्तस्थातें कुमारावपाहवाय महाबलैा। उच्छास्यमानवौणौ रोमाञ्चेनातिशायिना ॥१४॥ निःशङ्ख युध्यमानास्ते सुग्रीवाद्या नभश्चराः । युधि भामण्डलं दृष्ट्वा पप्रच्छ काविमाविति ॥१५॥ भामण्ड लाश्च ते ज्ञात्वा रामपुत्राविमाविति । गत्वा सीतां नमश्चक्रु निषदंश्च पुरो भुवि ॥१६॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy