________________
रामाषणम् ।
भूयेाप्युवाच नागेन्द्रः साधु मानद रावण । विशेषतास्मि तुष्टस्ते निराकाङ्गतया नया ॥७५॥ उक्केत्यमेाघविजयां शक्तिं रूपविकारिणीम् । मादाद्विद्यां रावणाय जगाम च निजाश्रयम् ॥ ७ई ॥ तीर्थनाथान्नमस्कृत्य नित्या लोकपुरेऽगमत् । व्यूयरत्नावलीं लङ्कामाजगाम दशाननः ॥৩৩ वालिनेापि तदेोत्पाद्य केवलज्ञानमुज्जलम् । केवलज्ञानमहिमा विदधे च सुरासुरैः ॥७८॥ क्रमेण कर्मणां सेाऽथ भवेोपि ग्राहिणां चयात् । सिङ्घानन्त चक्र ुष्टोगात्पदन्तमपुनर्भवम् ॥७६॥ इतश्च वैताव्यगिरौ पुरे ज्योतिः पुराभिध े । बभूव नाम्ना ज्वलन शिखो विद्याधरेश्वरः ॥८०॥ वश्याभूच्छीमती देवी श्रीमती रूपसम्पदा । तस्याञ्च दुहिता यज्ञे तारा तारविलोचना ॥८१॥ तामेकदातु चक्राङ्कविद्याधरनृपात्मजः । ददर्श साह सगतिः स्मरार्त्तः सहसाप्यभूत् ॥८२॥ ज्वलनं याचयां चक्र े तां साहसगतिर्नरः । वानरेन्द्रञ्च सुग्रीवो रत्नेहि बहवेोर्थिनः ॥८३॥ अभिजातौ द्वावपमौ रूपवन्तौ महौजसौ । तत्कस्मै दीयते कन्या पप्रच्छ ज्ञानिनं पिता ॥ ८४ ॥
५३