________________
रामायणम् । प्रणम्यवालिनं भूयस्त च्छे तमु टोपमम् । जगाम रावणश्चैत्ये भरतेश्वरनिर्मिते॥६॥ . चन्द्रहासादिग स्त्राणि मुक्त्वा सान्तःपुरः स्वयम् । अर्हताम्षमादीनां पजां सोऽष्टविधां व्यधात ॥६६॥ समाकृष्य म्न सातन्त्री प्रमज्य च दशाननः । महासाहसिको भक्त्या मुजवीणामवादयत ॥६॥ उपवीणयति ग्रामं रागरम्यं दशानने । गायत्यन्तःपुरञ्चास्य सप्तखरमनोरमम ॥६८॥ चैत्यवन्दन यात्रायै धरणः पन्नगेश्वरः । तत्राययावहतश्च पूजापर्वमवन्दत ॥६॥य ॥ अर्हद्गुणमयैर्गी तैः करणं ध्रुव कादिभिः । गायन्तं वीणया प्रेक्ष्य रावणं धरणोब्रवीत् ॥७॥ अर्हदगुणस्तुतितपं साध गीतमिदं ननु । निजमावानुरूपं ते तेन तुष्टोस्मि रावण ॥७१॥ अर्हद्गुणस्तु तेर्मुख्य फलमोक्ष्य स्तथाप्यहम् । अजीर्णवास नस्तुभ्यं किं यच्छामि कृणीष्व भोः ॥७२॥ रावणोप्यस्यधादेवं देवदेवगुणस्तवैः । युक्तं तुष्टोऽसि नागेन्द्र खामिमक्तिर्हि सा तव ॥७३॥ तथा तव ददानस्य खामिभक्तिः प्रक प्यते। तद्याममाददानस्य सा काममपलप्यते ॥४॥