SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ रामायणम् । प्रणम्यवालिनं भूयस्त च्छे तमु टोपमम् । जगाम रावणश्चैत्ये भरतेश्वरनिर्मिते॥६॥ . चन्द्रहासादिग स्त्राणि मुक्त्वा सान्तःपुरः स्वयम् । अर्हताम्षमादीनां पजां सोऽष्टविधां व्यधात ॥६६॥ समाकृष्य म्न सातन्त्री प्रमज्य च दशाननः । महासाहसिको भक्त्या मुजवीणामवादयत ॥६॥ उपवीणयति ग्रामं रागरम्यं दशानने । गायत्यन्तःपुरञ्चास्य सप्तखरमनोरमम ॥६८॥ चैत्यवन्दन यात्रायै धरणः पन्नगेश्वरः । तत्राययावहतश्च पूजापर्वमवन्दत ॥६॥य ॥ अर्हद्गुणमयैर्गी तैः करणं ध्रुव कादिभिः । गायन्तं वीणया प्रेक्ष्य रावणं धरणोब्रवीत् ॥७॥ अर्हदगुणस्तुतितपं साध गीतमिदं ननु । निजमावानुरूपं ते तेन तुष्टोस्मि रावण ॥७१॥ अर्हद्गुणस्तु तेर्मुख्य फलमोक्ष्य स्तथाप्यहम् । अजीर्णवास नस्तुभ्यं किं यच्छामि कृणीष्व भोः ॥७२॥ रावणोप्यस्यधादेवं देवदेवगुणस्तवैः । युक्तं तुष्टोऽसि नागेन्द्र खामिमक्तिर्हि सा तव ॥७३॥ तथा तव ददानस्य खामिभक्तिः प्रक प्यते। तद्याममाददानस्य सा काममपलप्यते ॥४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy