________________
२६२ रामायणम् । क्रीडां कृत्वैव मुत्पत्य सुपर्म इव पावनिः । राममेत्यानमत्मीताचडारत्नं समर्पयत् ॥६॥ सीताचड़ामणिं तन्तु साक्षात्मीतामिवागताम् । आरोपयामास हृदि स्यर्शन् रामो मुहुर्मुहुः ॥७॥ प्रालिङ्गा दाशरथिना सुतवरप्रसादात् पृष्टः शशंस दशवक्त्रविमाननान्ताम् । सीताप्रत्तिमखिला हनुमान्यथावत् चाकण्यमानमुजविक्रमसम्पदन्यैः । ४०८॥
इत्याचार्य थोहेमचन्द्रविरचिते सीतामहत्ता
नयनो नाम षष्ठः सर्गः ॥६॥
अथ रामः स सौमित्रिः सुग्रीवाद्यैष्ट तोमटैः । लङ्काविजयया बायै प्रतस्थे गगनाऽध्वना ॥१॥ भामण्डलो नलो नीलो महेन्द्रः पावनञ्जयिः । विराधश्च सुषेणश्च जाम्बवानङ्गदोपि च ॥२॥ महाविद्याधराधीशाः कोटिशोन्येपि तत्क्षणम् । चेलरामं समात्त्य खसैन्यैश्छन्नदिग्मुखाः ॥३॥ विद्याधरैराहूतानि यात्रातव्ण्यनेकशः । नादैरत्यन्त गम्भीरैर्बिभराञ्चक रम्बरम् ॥४॥