SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २६२ रामायणम् । क्रीडां कृत्वैव मुत्पत्य सुपर्म इव पावनिः । राममेत्यानमत्मीताचडारत्नं समर्पयत् ॥६॥ सीताचड़ामणिं तन्तु साक्षात्मीतामिवागताम् । आरोपयामास हृदि स्यर्शन् रामो मुहुर्मुहुः ॥७॥ प्रालिङ्गा दाशरथिना सुतवरप्रसादात् पृष्टः शशंस दशवक्त्रविमाननान्ताम् । सीताप्रत्तिमखिला हनुमान्यथावत् चाकण्यमानमुजविक्रमसम्पदन्यैः । ४०८॥ इत्याचार्य थोहेमचन्द्रविरचिते सीतामहत्ता नयनो नाम षष्ठः सर्गः ॥६॥ अथ रामः स सौमित्रिः सुग्रीवाद्यैष्ट तोमटैः । लङ्काविजयया बायै प्रतस्थे गगनाऽध्वना ॥१॥ भामण्डलो नलो नीलो महेन्द्रः पावनञ्जयिः । विराधश्च सुषेणश्च जाम्बवानङ्गदोपि च ॥२॥ महाविद्याधराधीशाः कोटिशोन्येपि तत्क्षणम् । चेलरामं समात्त्य खसैन्यैश्छन्नदिग्मुखाः ॥३॥ विद्याधरैराहूतानि यात्रातव्ण्यनेकशः । नादैरत्यन्त गम्भीरैर्बिभराञ्चक रम्बरम् ॥४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy