SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २१६ रामायणम् । सा याञ्चाख पहनात्पुन बधाच्च रुषिताऽधिकम् । आख्यत्वा खरादीनां तत्कृतं तनयक्षयम् ॥६ विद्याधरसहस्सै स्ते चतुर्दशभिराहताः । ततोध्येयरुपद्रो राम शैलमिव दिपाः ॥१०॥ किनार्य : सत्यपि मयि योत्मयते खयमीदृशैः । इति राममथाविष्ट तेषां युवाय लक्षाणः ॥११॥ गच्छ वत्म अयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं समाहृत्यै कुर्य्या इत्यन्व गात्सतम्॥१२॥ गामानां प्रतिपाद्योच्चल क्षाणोऽथ धनुः सखः । गत्वा प्रवट हन्तुं सतां स्तावोरगान् ॥१३॥ प्रबर्द्धमाने तद्यड्वे स्वभतु : पाकिरहये। गत्वा त्वरितमित्यूचे रावणं रावणखसा ॥१४॥ आया तो दाडकारण्ये मनुष्यो रामलक्ष्मणौ । अनात्म ज्ञौ निन्य तु स्ते जामेवं यमगोचरम् ॥१५॥ श्रुत्वा खस्पति स्ततु सानुजः सवलो ययौ । सत्र सौमिविणा सावं यद्दामानातिसम्प्रति ॥१६॥ कनिष्ठमाटवीत्रण खवीण च गर्वितः । पुरतोतिस्थितो रामे। विलसन् सीतया सह ॥१७॥ सीता च रूपलावण्यश्रिया सीमेव योषिताम् । न देवी नोरगो नापि मानुष्यन्यैव कापिसा ॥१८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy