SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ रामायणम् । कनिष्ठभ्रातृवीर्येण खवीर्येण च गर्व्वितः । पुरतोति स्थितो रामो विलसन् सीतया सह ॥ १६ ॥ सीता च रूपलावण्य श्रिया सीमेव योषिताम् । न देवी नोरगीनापि मानुष्यन्यैव कापि सा ॥२०॥ तस्या दासीकृताशेष सुरासुरवधूजनम् । त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् ॥२१॥ श्रासमुद्रमुनीन्द्राज्ञ यानिकान्यपि भूतले । वैवार्हन्ति रत्नानि तानि सर्व्वावि बान्धव ॥२२॥ दृशामनिमिषोकारकारणं रूपसम्पदा । स्त्रीरत्नमेंतद् गृह्णीया नचेत्तन्नासि रावण ॥२३॥ आरुह्य पुष्पकमथादिदेश दशकन्धरः । विमानराज त्वरितं याहि यनास्ति जानकी ॥ २४ ॥ ययौ चात्यन्तवेगेन विमानमनुजानकिम् । स्पर्द्ध एव दशग्रीवमनसस्तव गच्छतः ॥ २५ ॥ दृष्ट्वापि रामादत्युग्रतेजसा दशकन्धरः । त्रिभाय दूरे तस्थौ च व्याघ्रो ज्हुतवहादिव ॥ २६ ॥ इति चाचिन्तयदितः कष्टं रामेोदुरासदः । इतश्च सीताहरणमितेाव्याध इतम्तटी ॥२७॥ विम्टश्य च ततेो विद्यामस्मार्षीदविलेाकनोम् । उपतस्थळे च सार्मुस्तु किङ्करीव कृताञ्जलिः ॥२८॥ २८ २१७
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy