________________
२१८
रामायणम् । ततश्चाज्ञापयामास तत्कालं तां दशाननः। कुरुसाहायामह्नाय मम सीतां इरिष्यतः ॥२६॥ साऽवोचद्दासुकेलि रत्नमादीयते सुखम्। नतु रामसमीपस्था सीतादेवी सुरैरपि ॥३०॥ उपायः किन्वसावस्ति यायाद्येनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केतो यनयोरयम् ॥३१॥ एवं कुर्विति तेनोक्ता जित्वा परतस्ततः। सा साक्षादिव सौमित्रि: सिंहनादं विनिर्ममे ॥३२॥ सिंहनादच तं थत्वा रामो दध्यौ ससंघमः । जगत्य प्रतिमलोमे हस्तिमल्ल इवानुन: ॥३३॥ तं न पश्यामि सौमिनि वैन प्राप्नोति सङ्कटम । तस्य सङ्कट शतक्षेडन्तन निश म्यते ॥३४॥ एवं वितर्कव्यग्रोऽभद्यावद्रामा महामानाः । . सीतालक्ष्मणवात्सल्यात्तावदेवमोचत ॥३५॥
आर्यपुत्र किमद्यापि वत्से सङ्कटमागते। विलम्ब से द्रुक्तं गत्वा वायस ननु लहह्मणम्॥३६॥ इत्यादि सीताव चनैः सिंहनादेनचेरितः। जगाम त्वरितं राम कुशेनान्यप्यमानयत ॥३७॥ अथोत्तीर्या दशग्रीवो विमाने पुष्पकामिधे ! अारोपयितुमारेभे रुदन्ती जनकात्मजाम् ॥३८॥