SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ रामायणम् । २१६ स्वामिन्येषोऽस्मि माभैषीस्तिष्ठतिष्ठनिशाचर। रोषादिति वदन दूराज्जाटायुस्तमधावत ॥३६॥ सत्रोटि नख काटीभिर्निशिताभिर्महाखगः। चकर्ष रावणस्योरः सीरैः कृषिमहीमिव ॥४०॥ ततः क्र हो दशग्रीवः खङ्गमारोप्य दारुणम्। .. पक्षौ छित्त्वापातयन्तं पतङ्गटथिवीतले॥४१॥ निःशङ्कोथ दशग्रीवः सीतामारोप्य पुष्पके। . चचाल नभसा तूर्णं पूर्ण प्रायमनोरथः ॥४२॥ हा नाथ विद्धि नग्नोथ राम हा वत्स लक्ष्मण। हा तातपादा हा बातर्भामण्डल महामुज॥४॥ सीता वाह्नियते ऽनेन काकेनेव बलिलात । एवं सीता रोदोच्चै रोदयन्तीव रोदसीम् ॥४४॥ श्रुत्वा तद्रुदितं तत्त जांघाटिनन्दनः । ... खेचरो विमम वं ननं रामस्य पत्न्यसौ ॥४५॥ समुद्रोपरि शब्दोऽयं यते येन तेन तु । ह्रियते रावणेभ छलितौ रामलक्ष्मणौ ॥४६॥ प्रभो र्भामण्डलवाद्योपकरोमीति जातधीः ।। दधावे खड्गमाकृष्य दशकन्धरमाक्षिपत ॥४७॥ युद्धायाह्वयमानन्तं हसित्वैष दशाननः । सद्योजहार तविद्यां विद्यासामर्थ्य ताऽखिलाम ॥४८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy