SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ११५ साप्यचे वन्तिराजस्य कन्याहं भवनोपरि। सुप्ता हतास्मि केनापि खेचरेण क्षपान्तरे ॥६॥ इहारण्ये समायातो दृष्टः सोऽन्येन केनचित् । विद्याधरकुमारेण अगदे चेति सासिना ॥४०॥ स्त्रीरत्नमपाहत्येदं चिल्लोहारलताविम । क गमिष्यसि रे पाप मृत्युस्त हसुपस्थितः ॥१॥ इत्युक्तः सेाऽन मां मुक्का, तेनानिं सुचिरं विधात् । उभावपि विपेदाते मत्तौ वनगजाविव ॥२॥ एकाकिनी कान्दिशीका भाग्यन्ताहमितस्ततः । प्राप्ता त्वां पुण्य योगेन च्छायाद्रुमिव जङ्गले ॥३॥ तन्मां परिणय स्वामिन् कुमारी कुलसम्मवाम् । महत्सु जायते जातु न तथा प्रार्थनार्थिनाम् ॥४॥ ध्रुवं मायाविनी काचिन्नटवषधारिणी। कूटनाटकमुत्पाद्यागाहञ्चयितुमत्र नः ॥५॥ चिन्तयन्ताविति चिरं बद्धिसम्बादिनौ मुखम् । अन्यो.न्य मीक्षां चक्राते मेराख्यौ रामलक्ष्मणौ ॥६॥ अथ रामः स्मितज्योना परस्तवकिताधरः । तामित्य चे सभार्योहममार्य भन लक्ष्मणम् ॥७॥ तयार्थित स्तथैवैत्य लक्ष्मणोप्येव मब्रवीत् । आयं गता त्वमार्य च तदलं वार्तयाऽनया ॥८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy