SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ . ..रामायणम। योगेश्वरीबलात्माद्या चण्डाम्मीति प्रधर्षिणी। दुन्निवाराजगत्कम्पकारिणी भानुमालिनी।६५॥ . एवमाद्यां महाविद्याः पुरासुकत कर्मणा।। खल्प रेवदिनैः सिद्धा दशास्यस्य महात्मनः॥॥अष्टभि सम्बधि कम्मण सर्वाहारिणी व्योमगामिनी। इन्द्राणोति पञ्चविद्यः कुम्भकर्णस्य चासिधन॥६॥ सिद्धार्याशन दमनो निर्व्याघाता खगामिनो। विद्याश्चतसः संसिद्धाः कुम्भकर्णानुजन्मनः ॥६॥ जम्बहीपपति: सोपि क्षमयामा सरावणम् । महतामपराधेहि प्रणिपातः प्रतिक्रियाः ॥६॥ सयक्षोकत तत्रैव रावणस्य कते कृती। खयं प्रमं पुरं विघ्न प्रायश्चित्तचिकीरिव ॥७॥ विद्यासिडिंतु तां तेषां श्रत्वा तौ पितरौ स्वसा। बन्धयश्चाय युक्त स्तन प्रतिपत्तिश्चतैः कृताः ॥७१॥ पिनी शां सुधाष्टिं बधूनामेकमुत्सवम । जनयन्तः सुखं तस्थुर्भातरस्ते त्रयोपेहि ॥७२॥ उपावासैरथोषड्भि चन्द्र हासमसिम्बरम् । दशास्याः साधयामासौपयिक साधने दिशाम ॥७३॥ इतश्च वैताब्यगिरौ दक्षिणश्रेणि मषणे। पुरेमृत्मरसङ्गीते मयो विद्याधरेशरः ॥७४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy