SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ रामायणम् । तस्य हेमवतोनाम गुणानां धामगेहिनी । तत्कुक्षिजन्मा दुहितानाम्नामन्दोदरीत्यऽभूत् ॥७॥ तां प्राप्तयौवनां प्रेक्ष्य तदरार्थी व्यचिन्तयत । विद्याधरकुमाराणां ययराजोगुणागुणान ॥७६॥ . अनुरूपमपयंश्च वरं मयः नरेश्वरः । यावद्विषादमग्नो स्थात्तावन्मन्नेव मंब्रवीत् ॥७७॥ खामिन्माविषादकिञ्चिदत्यस्या उचितोवरः। रत्नश्रवः सुतादेामान रूपवांश्च दशाननः ॥७८॥ सिद्धविद्यासहस्रस्याऽकम्पितस्य सुरैरपि । विद्याधरेषु नास्यास्ति तुल्योमेरोरिवाद्रिषु ॥७६॥ एव मेतदिति गोच्य मयो हर्षमहामनाः । सबान्धवः ससैन्यश्च सान्तःपुरुपरिच्छदः॥८॥ मन्दोदरी मुपादायप्रदा दशमौलये। पुरुष पयित्वा खं स्वयं प्रभुपुरं ययौ ॥८॥ सुमालिप्रमुखास्तत्र गोवबुद्धा महाशया। मन्दोदरीदशास्याय ग्रहीतुं प्रतिपेदिरे॥८२॥ विवाहं कारयामासु स्तयोरथ शुभे दिने। वैवाहिका सुमाल्याद्यामयप्रभृतयश्च ते॥८॥ ययर्मयाद्याः स्वपरं काहाहमहोत्सवाः । राव गोपि चिररेमे रमणीवरया तया ॥८४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy