________________
२६६
रामायणम् । सौमित्रे विक्रमं दृष्ट्वा साशङ्को दशकन्धरः। सम्मार बहुरूपां तां विद्यां विश्वमयङ्कराम् ॥६५॥ स्मृतिमानोपस्थितायां विद्यायां तत्र रावणः । विचक्र भैरवान्याशु खानि रुपाण्यनेकशः ॥६६॥ भूमौ नभसि पृष्ठेऽग्रे पार्श्व योरपि लक्ष्मणः । अपश्य द्रावणानेव विविधायुधवर्षिणः ॥६७॥ . तावद्रूप इवैकोपि ताय॑स्था लक्ष्मणोऽपि तान् । जघान् रावणान् वाणै चिन्तितोपन तैः शितैः॥६८॥ नारायणस्य तैर्वाण विधुरो दशकन्धरः । सस्मार जाज्वलचक्र म चक्रित्वलाञ्छने ॥६॥ रोषारुणाक्ष स्तच्चक्र भमयित्वा नभःस्तले । मुमोच रावणः शस्त्र मन्तं रामानुजन्मने ॥७॥ कृत्वा प्रदक्षिणान्तत्तु सौमित्रे दक्षिणे करे। अवतस्थे रविरिवोदयपर्वतमर्द्धनि ॥७॥ विषमो रावणो दध्यौ सत्यं जातं मुनेवचः । तेषां विभीषणादीनां सत्यञ्चालोचनिर्णयः ॥७२॥ क्रुद्ध स्तं रावणाऽवोचत् कि मेस्त्रञ्चक्रमे वरे। विषं सचक्रमप्ये नन्द्रागहनिष्यामि मुष्टिना। इति दाहिब्रु वतो रक्षोनाथस्य लक्ष्मणः । शिरस्तेनैव चक्रण कुष्माण्ड वदपाटयत् ॥७॥