SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ३० रामायणम् । तदा च ज्येष्ठ कृष्णैकादश्यामह्नि च पश्चिमे । यामे म्टतो दशग्रीव चतुर्घन्नरकं ययौ ॥७५॥ सपदि जयजयेति व्याजहारह्निद्यु'सह्निर्व्यरचि कुसुमदृष्टि लक्ष्मणस्योपरिष्टात् । समजनि च कपीनां ताण्डवं च गड हर्षो स्थित किलकिलनादापूर्ण रोहोनिकुञ्जम् ॥७६॥ इत्याचार्य्य श्रीहेमचन्द्रविरचितें रावणवधो नाम सप्तमः सर्गः ॥৩॥ D अथे। विभीषणस्तत्र कान्दिशैकान्निशाचरान् । एवमाश्वासयामास ज्ञातिस्नेहवशीकृतः ॥१॥ पद्मनारायणावेतावष्टम वलभाणि। शरण्यौ शरणायाशु श्रयध्वमविशङ्किताः ॥२॥ ते सर्व्वे शिश्रियुः पद्मसौमित्रो तौ च चक्रतुः ; तेषां प्रसादं वीराहि प्रजासु समदृष्टयः ॥ ३॥ इतञ्च भ्रातरं दृष्टा शोकावेशाद्विभीषणः । मर्तु कामः स्वयमपि च कर्षं क्षुरिकां निजाम् ॥४॥ तथा वकुक्षिमाधानं दधे रामो विभीषणम् । हा भ्रातर्भ्रातरित्युच्चैः क्रन्दन्तं करुणाक्षरम् ॥५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy