SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अथ मैथिलसन्देशादागाहशरथो हुतम् । महोत्सवेन जने च बिवाहा रामसीतयोः २॥ तदा च जनकम्माता कनकोपि निजां सुताम्। भरताय ददौ भद्रा सुप्रभाकुक्षिसम्भवाम् ॥५३॥ समं सुतैः स्नषाभिश्च राजा दशरथोपि हि । ययावयोध्यां नगरी नागरैः प्रकृतोत्सवाम् ॥५४॥ अपरेार्ट शरथो राजा चैत्यमहोत्सवम् । ऋद्यामहत्या विदधे शान्तिनानं चकार च ॥५५॥ स्नानाम्भः सौविदल्लेन महिथै प्रथमं तदा। पश्चात्त्वपरपत्नीभ्यो दासोभिः प्राणिनामा॥५६॥ यौवनाच्छीघ्रगामिन्यो दास्यः प्रथममेवताः । राजीनामार्पयत्नानपयस्ता ववन्दिरे ॥५॥ वृहत्वात सौविदल्लेत शनिवन्मदगामिनि । असंप्राप्तस्नानजला महादेवीत्यचिन्तयत् ॥५८॥ सर्वासामेव राजीनां जिनेन्द्र मानवारिणा । प्रसादेा विदधे राजा महिया अपि मे नहि ॥६॥ तत्कृतं मन्दभाग्याया जीवितेनाप्यतो मम । ध्वस्ते मानेहि दुःखाय जीवितं मरणादपि ॥६॥ विश्येति प्रविश्यान्तमरणे कृतनिश्चया। वस्नेखोहन्धुमात्मानमारेभे सा मनखिनी ॥१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy