________________
अथ मैथिलसन्देशादागाहशरथो हुतम् । महोत्सवेन जने च बिवाहा रामसीतयोः २॥ तदा च जनकम्माता कनकोपि निजां सुताम्। भरताय ददौ भद्रा सुप्रभाकुक्षिसम्भवाम् ॥५३॥ समं सुतैः स्नषाभिश्च राजा दशरथोपि हि । ययावयोध्यां नगरी नागरैः प्रकृतोत्सवाम् ॥५४॥ अपरेार्ट शरथो राजा चैत्यमहोत्सवम् । ऋद्यामहत्या विदधे शान्तिनानं चकार च ॥५५॥ स्नानाम्भः सौविदल्लेन महिथै प्रथमं तदा। पश्चात्त्वपरपत्नीभ्यो दासोभिः प्राणिनामा॥५६॥ यौवनाच्छीघ्रगामिन्यो दास्यः प्रथममेवताः । राजीनामार्पयत्नानपयस्ता ववन्दिरे ॥५॥ वृहत्वात सौविदल्लेत शनिवन्मदगामिनि । असंप्राप्तस्नानजला महादेवीत्यचिन्तयत् ॥५८॥ सर्वासामेव राजीनां जिनेन्द्र मानवारिणा । प्रसादेा विदधे राजा महिया अपि मे नहि ॥६॥ तत्कृतं मन्दभाग्याया जीवितेनाप्यतो मम । ध्वस्ते मानेहि दुःखाय जीवितं मरणादपि ॥६॥ विश्येति प्रविश्यान्तमरणे कृतनिश्चया। वस्नेखोहन्धुमात्मानमारेभे सा मनखिनी ॥१॥