________________
દ
रामाययम् ।
4
तदैवागान्नरेन्द्र सां तदवस्यां ददर्श च । तम्यत्युभीतः सेोत्सङ्गे निवेश्येवमुवाच च ॥ ६२ ॥ कुतोपमानादारखं दुःसाहसमिदं त्वया । किं नामदेवाद्विदधे मया काप्यवमानिता ॥ ६३॥ सापि गङ्गदवागूचे जिनखानमयः पृथक् । सर्वासांप्रैषि राजीनां भवता न पुनर्मम ॥ ६४॥ इत्यवे।चत् सा यावन्तावदागाञ्च कंचकी । राज्ञाईखानवारीदं प्रस्थापितमिति ब्रुवन् ॥ ६५ ॥ साभ्यषिचञ्च तां महि तेन पुण्येन वारिणा । विलम्बेन किमागास्वं राज्ञा चैवमष्टच्छत ॥ ६६॥ कञ्च क्यपि जगादैवं वार्द्धकं मेऽपराध्यति । सर्व काव्यक्षमं खामिन्मां पश्य खयमप्यमुम् ॥६७॥ ततो मुमूर्षुमिव तं प्रस्खलन्तं पदे पदे । घण्टान्तले लिका लालदशनं बलिभाजनम् ॥ ६८ ॥ श्व ेतसर्वाङ्गरोमाणं मूलाम लोचनम् । शुल्कमांसाहजं प्रादुर्भूत सर्वाङ्ग वेपथुम् ॥ ६६ ॥ विलोक्याचिन्तयद्राजा सोयावन्नेदृशावयम् । चतुर्थपुरुषार्थीय तावप्रियतामहे ॥ ७० ॥ एवं मनोरथो राजा विषयेभ्यः पराङ्मुखः । कमप्यनैषीत्समयं भवे वैराग्यतस्मयः ॥७१॥