SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ रामायणम्। १५८ तयां नगर्थ्यामन्येद्यचक्ष नी महामुनिः । सत्यभूतिरिति सद्यः प्रातः समवासरत ॥७२॥ . सपुवादिपरिवारो राजादशरथापि तम् । गत्वा ववन्दे शबूपर्देशनां निषसाद च ॥७३॥ तदानीमेव बैताअगिरेवन्द्रगतिनृपः । सीताभिलाषसन्तप्त भाम महलसमन्वितः ॥४॥ विद्याधरेन्द्ररम्बोतारथीव चलेऽहतः । वन्दित्वा विनिवतः स स्तवायातो नमः स्थितः ॥७॥ तं मुनिं समवसनं वीचां चक्रेवतीर्थ च । ववन्देऽमाग्रतो धर्म शुषुर्निषसाद च ॥७॥ । सीतामिलापजन्तापं ज्ञात्वा भामहलस्य तु । सत्यभूतिः सत्यवादी सूरिः प्रखत्य देशनाम् ॥७७॥ चन्द्रगतिपुष्यवत्योः सभामण्डलसीत याः । समाचख्यौ पूर्वभवां स्तेषां पापानिवृत्तये ॥७८॥ सीता भामण्डलयोश्च भवेऽस्मिन् यग्मजातताम् । भामण्डलापहारञ्च यथावदवदन्मुनिः ॥७९॥ भामण्डलकुमारोपि तदाकर्ण्य मुनेचः । सनातजातिस्मरणो मच्छितोन्यपतहुवि ॥८॥ भामण्डलोलब्धसंजः कथितं सत्यभतिना। खपूर्वमवत्तान्तं शशंस खयमष्यथ ॥८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy