________________
२१२
रामायणम् । दण्डकोपि भवेभांत्वा दुःखखानिषु योनिषु । गन्ध्याख्योऽयममत्यक्षी महारोगी खकर्मभिः ॥६॥ अस्थाऽर्शनाजातिसारण समजायत् । असात्स्यषिधीलब्ध रोगाश्च क्षयमासदन ॥७॥ नच्छत्वा मुदितः पक्षी भयोपि मुनिप्रादयोः। पपात धर्मचाौषीच्छावकत्वञ्च शिथिये।७१० जीवघातपलाहारराविमोजन कर्म साम् । प्रत्याख्यानं ददौ तस्खपितं ज्ञात्वा महामुनिः ॥७२॥ इत्यचे व मुनीराम साधर्मिक हैष वः। साधर्मिकोषु पात्सल्यमुक्त श्रेयस्करञ्जिनः ॥७३॥ वन्धुन एष परम इत्युक्त्वा राघवण तो। वन्दित्तो नभसोत्पत्य मुनो जगमतुरन्यतः ॥७४ तं दिव्यं रथमारुह्य जानकीरामलक्षाणाः । विचहः क्रीडयांव्यव सहचारिजटायकः ॥७॥ माताललललयां च खरचन्द्र राखामजौ। सम्बकसुन्दनामानावमतां नवयौवनौ । ७६॥ पिटयां वार्यमाणोपि दण्डकारण्यमन्यदा सम्बकः सूर्य्यहासासि साधनार्थमुपेयिवान् ॥७॥ सोऽथ क्रौञ्चरवातीरे स्थित्वान्तवंशगह्वरम् । बारयिष्यति मां यस्त हनिष्यामीत्यबोचव ॥७८