SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ रामायणम् । एकानभुग्विशुद्धात्मा ब्रह्मचारी जितेन्द्रियः । अघोमुखो क्टशाखानिवद्धचरणहयः ॥७६ विद्यां जपितुमारेमे सूयंहासासिसाधिनीम। समाहाग्रहादशाब्दादथ सिद्दिमुपगच्छति ॥८॥ एवञ्च नस्थष स्तख वल्गुलीस्थानकस्यशः। वर्षाणि हादशातीयुश्चत्वारि दिवसानि च ॥८॥ से कामः सर्यहासः प्रत्याकारतिरोहितः। स्फूर्यत्यरिमलाव्योम्बा तब गाईशगहरे॥२॥ क्रीडयेतस्ततो चायं स्तव सौमिविराययौ। ददर्श सूर्य हासा सिंसूर्या खेव करोत्करम॥८॥ तं खडमाददे सोऽथ प्रत्याकारच्चकर्ष च । अपर्चशस्त्रालाके हि क्षबियाणां कुतहलम् ॥८४॥ नत्तीक्षात्वमरीक्षार्थ तत्क्षणं तेन लक्ष्मणः । अभ्यर्ण खां वंशजालों नलली लुखाक च ।८॥ वंशजालान्तर स्थस्य सम्बकखाथ कत्तितम् । भतले मौलिकमल सेऽपश्यत्पतितं पुरः॥८६॥ प्रविवेशाग्रता यावत् सौमित्रि वंशगह्वरम् । नावत्कन्धमैक्षिष्ट वटशाखावलम्बिनम् १८७॥ अयुध्यमानेोऽशस्तश्च पुमान्कोपि हता मया। अमुना कर्मणा धिगमामित्यात्मानं निनिन्द सः ॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy