________________
रामायणम् । : स्वयं जयेन पुत्रेण सहैव व्रतमाददे । तत्कालमेव तिलकः सुन्दराचार्य्यसन्निधौ ॥ १२ ॥ द्वावप्यभूतान्तौ मृत्वा महाशुक्रेऽमरोत्तमौ । सूर्य्यं जयस्ततश्चुग्त्वा भोस्त्वं दशरथेोभवः ॥१३॥ प्रच्युत्य रत्नमालीतु जनकोयमजायत । अभ्युच्चप्रत्वोपमन्यस्तु कनकोऽजनकानुजः ॥१४॥ नन्दिघोषः पिता यस्ते नन्दिवईनजन्मनि । सेाऽहं ग्रैवेयकाञ्चुप्रत्वा सत्यभूतिरिहाभवम् ॥१५॥ तच्छ्रुत्वा जातसम्बेगस्तं वन्दित्वाऽनरण्यजः । प्रवित्रजिषु राधात्तु रामे राज्यं गृहं ययौ ॥ १६ ॥ राजा राज्ञो सुताऽमात्यानथ दीक्षोत्सुकः खयम् । आपप्रच्छे यथौचित्यं दत्तालाप सुधारसः ॥१७॥ नत्वा बभाषे भरतेोऽहं सर्व्वविरतिं प्रभोः । त्वया सममुपादाख्येऽवस्थास्ये त्वां विना नहि ॥ १८ ॥ ममान्यथाहि हे कष्टे खामिन्नत्यन्त दुःखदे । एकं त्वत्पादविरहे। ऽपर संसारतर्षणम् ॥१६॥ तच्छ्रुत्वा चाथ कै के यो निश्चितं भाव्यतः परम् । न पतिर्नच मे नुरिति भीता ब्रवीदिदम् ॥ २० ॥ खामिन स्मरसि यो दत्तस्त्वया मह्यम्वरः खयम् । वरो वरोत्मत्रे तत्त्र तेन सारथ्यकर्मणा ॥ २१ ॥
१६३
ܢ