________________
१६२
रामायणम् । अमिधानेनोपमन्योः पूर्वजन्मपुरोधसः । जीवोदेवः सहस्रारात्तं तदैत्येव मब्रवीत् ॥२॥ भो भो महानुभावैवं माकृथाः पापमुत्कटम । त्वं भूरिनन्दि नोनाम राजाभः पूर्वजन्मनि ॥३॥ तदा मांसनित्तिं त्वं प्रत्यज्ञासीविवेकतः । पुरोहितेन तेनोपमन्यु नोक्लाश्च भग्नवान ॥४॥ पुरोधा: सोऽन्यदा पुंसा स्कन्द नाना निपातितः । गजश्चामूद गृहोतश्च भरिनन्दनमभुजा ॥५॥ हतश्चेभोरणे मोऽथ भरिनन्दनमपतेः । गन्धारायामभूत्यत्न्यां सूनुर्नाम्नारिसूदनः ॥६॥ सञ्जातजातिस्मरणः प्रव्र ज्च च विपद्यच । साहं देवः सहसारे कल्ये जातास्मि विदिमाम ॥७॥ भरिनन्दनराजेा मदहिपयाऽजगरो बने। दग्धोदावेन सायास्यदहितीयां नरकावनिम् ॥८॥ नरकेपि मया गत्वा सप्राक् स्नेहात्प्रबोधितः । तस्मादुद्दत्य मोमस्त्वं रत्नमालोह पार्थिवः ॥६॥ मांस प्रत्याख्यानभंगन्तदानीमिव सम्प्रति । अनन्त दुःखोद तत्पुरदाहं स्ममा कथाः ॥१०॥ तदाकण्ये वचोयुवाद्रत्नमानी न्य वर्तत । राज्ये न्यधत्त च कुलनन्दन कुल नन्दनम् ॥ ११॥