SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ रामायणम् । सेनापुरे त्वं वणिजो भावनस्य महात्मनः । पत्र्याममहीपिकाया मुपास्तिर्नाम कन्यका ॥८२॥ साधूनां प्रत्पनीकासा भूत्वा तत्र मवे चिरम् । परिबम्माम कष्टात्तु तिर्यगादिषु योनिषु ॥६॥ तज्जीव स्त्वं भवं भान्त्वा पुरे चन्द्रपुरे ततः । धनसामत्सुतः पन्यां सुन्दयों वरुणाभिधः ॥१४॥ तदादारः प्रकत्या त्वं साधम्यः श्रद्धयाऽधिकम् । निरन्तरमदाहानं कालधर्म मथा सदः ॥६५॥ हीपेऽव धातकीषण्डे युग्म्युत्तरकुरष्वभूः । मृत्वा चागादेव भूयं परिच्यत्य ततोपि दि६॥ विजये पुष्कलावत्यां पुष्कलायां च पुर्य्यभूः । नन्दिघोषनपः पृथ्वी देव्यास्त नन्दिवईनः ॥१७॥ नन्धिोषः सुतं राज्ये न्यस्य त्वां नन्दिवर्द्धनम् । यशोधरमुनेरात्तदोक्षो गैवेयके ययौ ॥१८॥ विद्यलतामिधानायां सधर्मिण्यां महाभुजः । सूनुः सूयं जय इति नाम्ना त्वं तनयोऽभव: LET अन्यदा रत्नमाली स दृप्तं विद्याधरेश्वरम् । विजेतं वचनयनं पुरं सिंहपुर ययौ ॥४०॥ स ज्वालयितुमारेभे पुरसिंहपुरंततः । सबालई सस्तैणं सपशपवनं हठात् ॥१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy