SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ रामायणम् । न यद्यप्यन्यथाभावि मावि वस्त महामुन । तथापि प्रार्थ्यसे मुञ्च सीतां नः कुलघातिनीम् ॥६६॥ अनाकर्णितकेनेव विभीषणगिरामथ । श्राराप्य पुष्पके सीतां बमन्नेवमदर्शयत ॥६७॥ अमी क्रीडायो रत्नसानवः स्वादुनिराः । नन्दनाद्यानसोदUण्यमन्यपवनानि च ॥६॥ यथा कामीनदृष्टीनि धारावेश्मान्यमनि च । अमञ्च केलिकलिन्यः सहसा हंसगामिनि ॥६६॥ एतानि रतिवेन्मानि खर्गखण्डोपमानि च । मया सह रमखैषु सुभुर्यन रतिस्तव ॥७॥ ध्यायन्ती रामपादाजे हंसीव जनकात्मजा। वसुन्धरेव धैर्येण चुक्षोभ नहि तद्विरा ॥७।। सर्वेषु रम्यस्थानेषु मात्वा मांत्वा दशाननः । मुमोचायोकवनिकामध्ये भयोपि जानकीम् ॥७२॥ प्रेक्ष्योन्मत्तमिव ज्येष्ठं वाचोयुक्तरगोचरम् । विभीषणो मन्त्रयितु कुलामात्यानथाह्वयत ॥७३॥ उचे च भोः कुलामात्याः कामाद्या ह्यान्तरहिष । भूता बैते तेष्वेकोऽप्युन्मथाति प्रमादिनम् ॥७॥ काम कामातुरः स्वामी कामस्त्वे कोऽपि दुर्जयः । किं पुनः कृतसाहाय्यः परनारीरिरंसया ॥७॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy