________________
१६४
रामायणम् । चक्षुमुस्त–सुः पेतुस्तद्धनुर्ध्वनिना परे। महीधरः पुरः स्थित्वा सौमित्रि खयमैक्षत ॥७६॥ उपलच्य ततोऽवादीज्जयामुत्तारय धन्वनः । सोमिने मत्सुतापुण्यैरिष्य माणस्त्वमागतः ॥१०॥ उत्तारितज्ये सौमित्रौ सुस्थितः सन् महीधरः । प्रेच्च रामं नमश्चक्रेऽवतीर्य स्यन्दनोत्तमात् ॥१॥ उवाच च तवभाऽमुष्मै सौमित्र ये मया। स्वयं जातानुरागेति कल्पितेयं पुरायभत ॥६॥ इदानीमनयोजने मजाग्येन समागमः । जामाता लक्ष्मणस्त्वञ्च सम्बन्धी दुर्लमः खल ॥१३॥ इत्युदित्वा महत्याच प्रतिपया महीधरः। निनाय जानकीराम लक्ष्मणान्निजसद्मनि ॥६॥ तेषु तत्र च तिष्ठत्सु कदाचन सभास्थितम् । एत्यातिवीर्यराड्दूत नपमचे महीधरम् ॥६५॥ नन्दद्यावर्तपुराधीशोऽतिवी- वीर्य सागरः । साहाय्यायाह्वयति त्वां जाते भरतविग्रहे ॥६६॥ भयांसो भूभुजेाव्येय स्तस्य दाशरथे बले। तत्त्वमप्यतिवीर्येणाहय से सुमहाबलः ॥६॥ , अथैवं लक्षाणोऽटच्छन् नद्यावर्त्तमहीमुजः । भरतक्ष्माभुजा साई किं विरोधनिबन्धनम् ॥१८॥