SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ रामायणम् । १६५ दूतोप्य वाच नः खामी भरतानतिमिच्छति । सत प्रतीच्छति न तामिदं विग्रह कारणम् ॥LER रामः पप्रच्छ तंदूतमतिवीर्यस्य सङ्गरे। समर्था भरतः किंमो स्तरसेवां यन्त्र मन्यते ॥२०॥ दूतोऽप्यचे महावीर्योऽतिवीर्यस्तावदेषनः । भरतोपि न सामान्य स्तयोः संशयो जये ॥१॥ इत्युक्तवन्त तं दूतमागच्छाग्येय सत्वरम् । इत्युक्त्वा व्यस्जद्राना रामज्जैवमभाषत ॥२॥ अहो अन्तत्वमेतस्याऽतिवीर्यस्याल्पमेधसः । यदस्मानयमाझ्य भरतं योधयिष्यति ॥३॥ तत्मवसेनया गत्वाऽनुपलहितदौहदा । अमुमेव निष्पामो भारतादिव शासनात् ॥४॥ जचे रामोऽत्र तिष्ठ स्वं त्वत्सुतैः सबलैः सह। सवाइमेव यास्यामि करिष्यामि यथोचितम् ॥५॥ एवमस्विति तेनोक्ता स्तत्पुत्रवलसंयुतः। नन्दयावर्तपुरं रामः ससीतालक्ष्मणो ययौ ॥६॥ उषितं वहिरुद्याने रामं तं देवदेवता। प्रभाषत महाभाग किमभीष्टं करोमि ते ॥७॥ ननः किमपि कर्तव्यमित्यत राघवेण तु । साऽमधादेवमेतद्धि तथाप्युपकरोमःद ॥८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy