SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३ रामायणम् । कृतान्तवदनं रामोऽन्वशात्मीतां वने नय। सम्मेत यावाव्याजेन तस्याः खल्वेष दोहदः ॥६॥ सेनानीरपि संमेतयावायै रामशासनम्। आख्याय सीतामारोप्य स्यन्दने प्राचल दद्रुतम् ॥७॥ दुनिमित्तेष्वशकुने ष्वपि सीता रथस्थिता। जगाम दूरमध्वान माज्जवादवशङ्किता ॥८॥ गङ्गासागरमुत्तीर्याऽरण्ये सिंहनिनादके । गत्वा कृतान्तवदन स्तस्थौ किञ्चिदिचिन्तयन ॥६॥ साथम्लानमुखन्तञ्च प्रेक्ष्य सीताऽब्रवीदिति । , कथमित्यं स्थितोसि त्वं सशोक इव दुर्मनाः ॥१०॥ कृतान्तः कथमष्य चे दुर्वचं वच्ग्यहं कथम् । टुष्करं कृतवाश्चैतत् प्रेष्यमावेन दूषितः ॥११॥ राक्षसावाससंवासापवादातलोकजन्मनः । मीतेन देवी रामेण त्याजिताऽसि वनेऽनघे ॥१२॥ अपवादे चराख्याते रामं त्वत्ताजनोद्यतम् । न्यषेधी लक्ष्मणो लोकं प्रतिक्रोधारुणेक्षण: ॥१३॥ सिद्धाञ्जया निषिद्धश्च रामेण स रुदन ययौ। अहम्न प्रेषितोऽमुनिन कार्य पापोऽस्मि देविहा ॥१४ अमुष्मिन श्वापदाकीर्ण मृत्योरेकनिकेतने। जीवियसि मया त्यता खप्रभावेण केवलम् ॥१५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy