SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ रामायणम्। द्राक् चरास्ते बहिः श्रुत्वा सीतानिर्वादमब्रुवन । रामस्य सानुजकपि रक्षो राजस्य सुस्फुटम् ॥६६॥ क्र डोऽथ लक्ष्मणोऽवोचद् दोषान् सङ्कल्यहेतुभिः । ये निन्दन्ति सती सीतां तेषामेषोऽन्तकोऽस्माहम् ॥ रामोप्य चे मम पुरा व्यञ्जपोदं महत्तरैः। खयञ्च शुशुवे तस्य सम्बादेाऽयं चरैः कृतः ॥१८॥ श्रुत्वा चामी समायाताः प्रत्यक्षञ्च स्वभाषिताः । सीतात्यागे मापवादी त्सीताखीकारवज्जनः ॥६६॥ ऊचे च लक्ष्मणो लोकगिरा सीतां ममात्यज । यथा तथापवदिता यदबद्धमुखो जनः ॥३००॥ लोकः सौराज्य सुस्थोपि राजदोषपरीमवेत । शिक्षणीयो नचेत्तत्रोपेनणीयः स भभुजाम ॥१॥ रामेोप्य चे सत्यमेतदीदृग लोकः सदापि हि । सर्वलोकविरुवन्तु त्याज्यमेव यशखिनः ॥२॥ इत्युक्तोवाच सेनान्यं कतान्तवदनं बलः । अरण्ये त्यज्यतां वापि सीतेयं गर्भवत्यपि ॥३॥ पतित्वा रामपादेषु बभाये लक्ष्मणो रुदन । सीतादेव्या महासत्या त्यागोऽयमुचितो नहि ॥४॥ नातःपरं त्वया वाचमिति रामेण माषिते । निरगीच्छन्नवतोगात्सौमित्रिः स्वगृहं रदन ॥५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy