SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ रामार णम् । सोऽन्यदा गोकुलं गच्छन्नश्वारूढो यदृच्छया। जरदृषभमद्राक्षी न्मुमधू पतितं पथि ॥३१॥ कृपालुः सोऽवरुह्याश्वा निकटोभय तस्य तु। कर्णमूले ददौ पञ्चपरमेष्टिनमस्कियाम् ॥३२॥ मृत्वा च तत्प्रभावेण तत्रैव स सुतोऽभवत्। छन्नच्छायनरेन्द्र श्रीदत्त योटषभध्वजः ॥३३॥ खैरंभमत्सोन्यदा तां जरददृषमुवं ययौ । लेभे च जातिस्मरणं प्रोग्जन्मस्थान दर्शनात ॥३४॥ तत्र चाकारयच्चैत्यं तवं चैत्यस्य चैकतः। भित्तावालेखयामास मुमषं तं जरदृषम् ॥२५॥ तत्कर्णान्ते नमस्कार दायिनं पुरुषञ्च तम् । तदभ्यर्थं तदोयञ्च सपाणं तुरङ्गमम् ॥३६॥ अारक्षां स्तन चादिक्षद्यच्चित्रं परमार्थतः । इदं विदन्नु दीक्षेत स ज्ञाप्य स्त्वरितं मम ॥३७॥ इत्युक्त्वा स ययौ वेश्म चैत्ये तनान्यदा पुनः। ' वन्दनाया ययौ पद्मरूचिः स श्रेष्ठिपुङ्गवः ॥३८॥ वन्दित्वा तत्र सोहन्त भित्तिचित्र मुटैक्षत । सवं मे सम्बदत्येतदित्य चे च सविस्मयः ॥३६॥ विज्ञप्तोऽथ तदा र स्तबागाद्वषभध्वजः । किं वेत्सि चित्त टत्तान्त मित्पप्रच्छच्च तं नरम॥४०॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy