________________
रामायणम् ।
म्लानिमासादयामास चक्रवाकी वराकिका | दूरीभूतप्रियतमा ललनेव रजखला ॥८६॥ पद्मिनी कलयामास मुखसङ्कोचमुच्चकैः । पतिव्रता बतेवास्तं गते पत्यावतौ ॥८॥ तर्णकेाक्तंवितास्तूर्णं गावोव्याघ्राघुर्वनात् । वायव्य स्नान सम्प्राप्ति मुदितैर्वन्दतेर्द्विजैः ॥ ८८ ॥ अस्तकाले त्विषामोशो निजं तेजोहविमुजे । राजेव युवराजाय राज्यसम्पदमार्ष्ययत् ॥८६॥ नागरीभिः प्रतिपदमदीष्यन्त प्रदीपकाः । दिवोऽवतोर्णनचनश्रेणिश्रीपरिमोषिणः ॥६०॥ अस्तमीयुषिचण्डांशौ शशिन्यनुदिते सतिं ! तमोत्तम्भितुमारेभे च्छलच्छेकाः खलाः खलुः ॥६९॥ किमञ्जनाद्रेश्चर्णेन पूर्णमेतदथाञ्जनैः । रोदसी भाण्डममितस्तमः पूर्णमलक्ष्यत ॥६२॥ नहि स्थलं नहि जलं नदिशो न नमो नमः | तदानीं किम्बहूक्तेन खहस्तोऽपि न लच्यते ॥१३॥ तारा व्योमन्यभिश्यामे तमोलिप्ते विशेषतः । चिरं विडम्बयन् द्यूतकटित्रस्य वराटिकाः ॥६४॥ व्यक्तोडुकलयामास कज्जलश्यामलं नमः । उत्पुण्डरीक काल दोहृदः सब्रह्मचारिताम् ॥६५॥
1
२५०