SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ __. रामायणम् । २४६ क एष इति साश्चर्यादाञ्जनेयमुदीक्षितुम् । सम्मत्ता च कामेन ताडिताच्च शिलीमुखैः ॥७॥ सा हनुमन्तमित्यचे मद्यापिदवधोत्यया। अविचार्य क्रुधा वीर योधितासि मुधैवहि ॥७॥ आख्यातं साधुना पूर्व यस्ते जनकघातकः । भावीभत॑ति तन्नाथ मामुबह वशम्बदाम् ॥७८॥ सकलेपि जगत्यस्मिन् कोन्यस्तव समोन्मदः । ततस्थास्यामि नारोषु त्वया पत्यातिगविता ॥७६॥' एवं विनीतां कन्यां मुदितो हनुमानपि । गान्धर्वेण विवाहेन सानुरागमुपायत ॥८॥ स्नातुकाम इव व्योमाटवीपर्यटनश्रमात् । तदा विषामधिपति ममज्जापरवारिधौ॥८॥ प्रतीचीमुपभज्याशां गच्छता भानुमालिना । सन्ध्याम्नच्छमना तस्या वासांसीवोपनिन्यिरे ॥२॥ चकाशे दिशि वारुण्यामरुणाभपरम्परा। अस्तकालें रवित्य वा तेजः पृथगिव स्थितम् ॥८॥ नवरागा नवरागां तां सिषेवे वारणीमसौ।। मां हित्त्यममानेन म्लानास्यात्माच्यभूध्वम् ॥८४॥ क्रीडास्थानभुवान्तासां परित्यागभुवा रुजा। खगै; कोलाहलमिषादाक्रन्द स्तन निर्ममे ॥८५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy