SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २४८ रामायणम् । श्रामलात्माहसगते बंधं रामेण निर्मितम् । शशंस हनुमा स्तासां लङ्कायां चात्मनोगतिम् । मुदिता स्ताः पितर्गत्वा शशंसु स्तदशेषतः । सोपि ताभिः समं सद्यः ससैन्योगाद्रघहहम्॥६॥ उत्पपाताथ हनुमानुपलङ्कगतश्च सन्। ददर्शा शालिकां विद्यां घोरां कालनिशामिव ॥६८॥ अरे कपे कयासि जातोसि मम भोज्यताम् । इति ब्रुवाणा साक्षेपं व्याददातिम सा मुखम् ॥६॥ 'हनमांश्च गदापाणिः प्रविवेश वदाननम्। अचमध्यमिवादित्य स्तां विदार्य च निर्ययौ ॥७॥ तया कतञ्च प्राकारं लङ्कापुयीप्रपित्सुनः । विद्यासामर्थ्यतोऽमांक्षीन्मंक्षुकर्य रलीलया ॥७१॥ तहप्रारक्षमत्युच्चैः क्रुद्धं वज्ञामुखाभिधम् । सोऽवधीमह यध्वानं युध्वाध्वन्यधुरन्धरः ॥७२॥ हतेवज्ञामुखे लङ्का सुन्दरी तस्य कन्यका । विद्यावलवती कोपाद्यवायाह्वास्त मारुतिम् ॥७३॥ व्योमनीव तडिल्लेखा साचारीच्चतरं रणे। प्रहरन्ती मुहुः सानुमतीव हि हनमति ॥७४॥ तदस्त्राणि निजैरस्वैश्छिन्दानः पावनञ्जयिः । तां निरस्त्रीं चकाराशु निष्पनामिव वीरुधम् ॥७॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy