________________
५८४
रामायणम् । नियख यदि वा मार्यस्वमेवामि यतो मम । वराकस्त्वत्पदेह्येष ममाग्रे स्थाविभीषणः ॥१५॥ इत्युक्त्वा भमयित्वा तां शक्ति रामानुजन्मने । मुमोच पतदुत्पाताशनिकल्यां दशाननः ॥१६॥ तामापतन्तीं सौमितिः सुग्रोवो हनुमान्नलः । भामण्डला विराधोऽन्येप्य स्रः खैः खैरताडयन् ॥१७॥ सावज्ञाय त दस्खौघं व्यालदिप वाङ्कशम् । उनिल दूवाभोधौ लक्ष्मणोरःस्थलेऽपतत ॥१८॥ तया भिन्तो महीष्टष्ठे निपपात च लक्षणः । उत्पपात च तत्सैन्ये विष्वग हाहा रवो महान् ॥१८॥ अहोथ ज्येष्ठकाकुत्स्थो जिघत्सुरिव रावणम् । अथ योधितुमारेभे पञ्चान नरथस्थितः ॥२०॥ क्षणाच्चकार विरथं पञ्चाननरथोद्विषम्। दशाननापि वेगेनाध्यारुरी हरथान्तरम ॥२१॥ भंवा भंवा रथानेवं पञ्चवारान दशाननम् । काकुत्स्थो विरथीचक्र जगदतपौरुषः ॥२२॥ दशास्खोऽचिन्तयच्चैवं माटस्नेहादयं खयम् । मरिष्यत्येव तत्कि मे योधितेनाऽमुनाऽधुना ॥२३॥ दशग्रीवो विम्मश्यैवं ययौ लङ्कापुरी द्रुतम् । अस्तं जगाम च रवी रामशोकादिवातुरः ॥२४॥