SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ફ્ર रामायणम् । ततो व्योम्नोवतीर्य्याहं मरुतं ब्राह्मणाट तम । आहा किमिति मारब्धमित्यष्टच्छं कृपापरः ॥ ६५॥ अथोवाच मरुतेोपि यज्ञोयं ब्राह्मणोदितः । अन्तर्वेदीह हातव्याः पशवो देवतृप्तये ॥६६॥ यं खलु महाधर्मः कीर्त्तितः खग्रहतवै । यक्ष्यामि पशुभिर्यज्ञ ं तदेभिरहमद्य भोः ॥६७॥ ततस्तस्याह मित्याख्यं चतुर्वेदिरुदीरिता । आत्मा यष्टा तपोवह्निर्ज्ञानं सर्पिः प्रकीर्त्तितम् ॥६८॥ कर्माणि समिधः क्रोधा दयस्तु पशवो मताः । सत्यं यूपः सर्व्वप्राणि रक्षणं दक्षिणा पुनः ६६ ॥ ॥ बिरनीन्तु विवेदीयमितिवेदादितः क्रतुः । कृतेोयोगविशेषण मुक्तो भवति साघनम् ॥७॥ क्रव्यादतुल्या ये कुर्युर्यज्ञं च्छागबधादिना । ते म्हत्वा नरके घोरे तिष्ठेयुर्दुःखिनश्चिरम् ॥७१॥ उत्पन्नोस्युत्तमे वंशे बुद्धिमानृद्धिमानसि । राजन् व्याधोचितादस्मान्निवर्त्तख तदेनसः ॥७२॥ यदि प्राणिबधेनापि खगे जायेत देहिनाम् । तच्छुद्धो जोवलेाकयमल्यैरपि दिनैर्भवेत् ॥ ७३॥ इदं मम वच श्रुत्वा यज्ञाग्नय इव द्विजाः । क्रुड्डा ज्वजन्तः प्रोत्त थु र्दण्डप कपाणयः ॥७४॥ ·
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy