________________
रामायणम् ।
एवमुक्तश्च मुक्तश्च सहखांगुरदेोऽवदत् ।
नहि राजेन मे कृत्यं वपुषा वाप्यतः परम ॥५५॥ पित्ताश्रितं श्रयिष्यामि व्रत संसारनाशनम् 1 अयं हि पन्याः साधनां निर्वाणमुपतिष्ठति ॥ ५६ ॥ इत्युदीर्य्य दशास्याय समर्प्य तनयं निजम् । व्रतं चरमदेहःसः पिहृपादान्तिकेऽग्रहीत् ॥५७॥ अनरण्य नरेन्द्राय वाचिकेन तदैव सः । खयमात्तां परिव्रजयां कथयामास सौहृदात् ॥५८॥ सोप्ययो ध्याधिपोदध्यौ प्रियमात्रेण तेन मे । सङ्केत एवमभवदादेयं युगपद्रतम् ॥५६॥ खप्रतिज्ञामिति स्मृत्वा राज्यं दशरथाय सः दत्त्वा खम्वनवे सत्य धनेाव्रतमुपाददे ॥ ६० ॥ शतबाहुसहस्रांशू वन्दित्वार्षीद्दशाननः । सहस्रांशोः सुतं राजे न्यस्याऽथाचलदम्बरे ॥ ६१ ॥ तदाच नारदमुनिर्यष्टिघातादि जर्जरः । अन्याय इति प्रकुर्वन्नेत्याभाषिष्ट रावणम् ॥६२॥ राजन् राजपुरेऽमुष्मिन्मरुतोनाम भूपतिः । मिथ्यादृगस्ति कुर्वाणः क्रतु दुर्दिजवासितः ॥ ६२ ॥ यज्ञे वधाय चानीतान सौनिकैरिव तद्दिजैः । पशूनारढ़तोऽपश्यं पाशबद्धाननागसः ॥ ६४ ॥
·