SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ रामायण म्। श्रुत्वा सन्नात स्तांश्च प्रोचाते लवणांकुशौ। .. कानाम योत्स्यतेऽम भिरवध्या मातरः खल ॥१॥ यथा न तातयोर्भेदः कोपि जेष्ठ कनिष्ठ योः । तत्पुत्त्राणां तथास्माक ममीषामपि माशुचः ॥२॥ एवं तयोर्वचो ज्ञात्वा चरेभ्यो लक्ष्मणात्मजाः । वीक्षापन्नानिनिन्दुःखं दु:कारम्भसम्मुखम् ॥३॥ सद्यः सम्बेगमापन्ना पितरावनुमान्य ते। . महाबलमुनेः पादपद्मान्ते जगृङ्गतम् ॥४॥ जातोहाहै। तदानीं तावनङ्गलवणांकुशौ। । सहैव शोरिशाभ्यामयोध्यामीयतुः पुरम् ॥५॥ इतश्च स्वपुरे हर्म्यमूर्षि भामण्डलः स्थितः । कदाचिदेवं मनसा चिन्तयामास शुवधीः ॥६॥ श्रेणिवयं वशीकृत्यास्खलन सर्वत्र लीलया । बिहृत्यान्त चात्तदीक्षो मवेयं पणवाञ्छितः ॥७॥ एवं चिन्तयतस्तस्य मूर्ध्नि विद्युत्पपात खात् । स मत्वा देव कुरुषु जजे य गलधर्मिषु ॥८॥ इतश्च हनुमांश्चैत्रे चैत्यवन्द नहेतवे । मेरं गतो नित्तोऽस्तमयं तं सूर्यमक्षत ॥६॥ एवञ्च दध्यावुदयो यथा ह्यस्तं तथा खल । निदर्शनमयं सूर्यो धिक धिक सर्वमशास्वतम् ॥१०॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy