SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ रामायणम् । एवञ्च रुदती बंक्षांस्यानाना मुक्त कुन्तलाः। अन्तःपुरबधूः प्रेक्ष्य विषण्णो लक्ष्मणोऽवदत् ॥२१॥ ममासौ किंमतोमाता जीवितस्यापि जीवितम् । पिशुनेन कृतान्तेन किं कृतं च्छ लघातिना ॥२२॥ एवञ्च भाषमाणस्य वचसा सह जीवितम् । सौमित्रे निर्ययौ कर्मविपाको दुरतिक्रमः ॥२३॥ खर्ण स्तम्भमवष्ट भ्य स्थितः सिंहासनेपि हि । मोऽय प्रसारिताक्षोऽस्थालेष्यमूर्त्तिरिवाक्रियः ॥२४॥ परासुं लक्षणं दृष्ट्वा विषयौ तौ सुरावपि। मिथोजजल्य तुरहो किमावास्यामिदं कृतम् ॥२५॥ विद्याधरः पुमानेष किमावाभ्यां हहा हतः । इति खं बजनिन्दन्तौ सङ्कल्प जग्मतुः पुनः ॥२६॥ परासुं लक्ष्मणं प्रप्य तत्र चान्तःपुरस्त्रियः । चक्रन्दुः सपरीवारा विलुलस्कुन्तलालिकाः ॥२७॥ सच्चाक्रन्दितमाकर्ण्य ता रामः समाययो। उवाच च किमारब्धमविज्ञायाप्यमङ्गलम् ॥२८॥ जीवन्ने धैष तिष्ठामि जीवत्येष च मेऽनुजः। कोऽप्य मुम्बाधते व्याधिः भेषजं तत्प्रतिक्रिया ॥२६॥ इत्युक्त्वा जूहवद्रामो वैद्यान् जयोतिषिकानपि । प्रयोग मन्त्र तन्त्राणां कारयामास चाऽसकत ॥३०॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy