SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ३१८ तस्याश्चाब्रह्मचारिण्याः स प्रभावो गतोऽधुना । किं वातेनेन यास्यामि तं हन्तु भिवघातकम् ॥८॥ इत्युक्वा चमरो रोषाच्छतुघ्नविषयं ययौ । सौराज्यसुस्थितं तत्र सव्वं लोकं ददर्श च ॥८७॥ प्राक् प्रजोपद्रवेणोपद्रवाम्येतं मधुद्विषम् । इति बुद्ध्या व्यधाद्रोगान् विविधां स्तत्प्रजासु सः॥८८॥ कुलदेवतया तच्च ज्ञापितो व्याधिकारणम् । शत्रुघ्नोऽगादयोध्यायां रामलक्ष्मणसन्निधौ ॥८६॥ तौ देशभूषण कुलभूषणावागतौ तदा । रामलक्ष्मणशत्रुघ्ना उपेत्यच ववन्दिरे ॥६॥ आग्रही हेतुना केन शत्रुघ्नो मथुरां प्रति । इति रामेण ष्टष्टः सन् बभाषे देशभूषणः ॥६१॥ शत्रुघ्नजीव उत्पद्य मथुरायामनेकशः । विप्रोऽभच्छीधरो नाम रूपवान् साधुसेवकः ॥ ६२॥ सोऽन्यदाध्वनि यत् राजमहिष्या ललिताख्यया । दृष्टो रागादथानायि खान्ति के रन्तुकामया ॥६३॥ आगाञ्चातर्कितो राजा क्षुभिता ललितापि च । चौरोऽसाविति ष्युच्चक्रे राजाधारि सतु द्विजः ॥ ६४ ॥ राजादेशाद्वधार्थं स वधस्थानमनीयत । प्रतिज्ञातवतेऽचि कलयाण मुनिना ततः ॥६५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy