SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३७६ रामायणम् । न दोषो देवयोः कोपि मायावधकयो स्तयोः । विपाकः कर्माणामीदृग्भवत्येव शरीरिणः ॥६१॥ एवं विचिन्तयन् रामः कच्छेदेऽधिकोद्यतः । तपः समाधिनिष्टोऽभूत्रिमः सन्विशेषतः ॥ ६२ ॥ अथ षष्ठोपवासान्ते प्राविशत्पारणाय सः । युगमावदत्तदृष्टि र्नगरे स्यन्दनस्थले ॥६३॥ निशाकर मिवाऽवन्यामायान्तं नयनोत्सवम् । सम्मुखीना समापेतुः पौराः प्रचुरसम्मदाः ॥६४॥ पोखः ख ख गृहद्वारे भिक्षादानाय तस्य च । विचित्रभोजापूर्णानि भाजनानि पुरोदधुः ॥६५॥ पौराणां हर्पत स्तन तुमलेाऽभूत्तथा तथा । स्तम्भान् बभञ्जुः करिणो ययुश्चोत्कर्णतां हयाः॥६६॥ राम्रोपुप्रज्झितधर्माभिरतत्वात्पौरढौकितम् । आहारं नाग्रहीत्तेभ्यो ऽभ्यागात्तु नृपवेश्मनि ॥१७॥ तन चोतिधर्मेणाहारेण प्रत्यलंभयत् । प्रतिनन्दिनृपो रामं विधिवद्बुभुजे च सः ॥८७॥ . श्रमरै विदधे तव वसुधाराजिपञ्चकम् । भगवान् रामभद्रोऽपि तदरण्यं ययौ पुनः ॥ ६॥ माभूद्भयः पुराक्षोभं संघट्टो मेव मास भू । इति बुद्ध्या शुद्धबुद्धिः सोभिग्रहमिमं व्यधात् ॥१००॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy