________________
रामायणम् ।
३७७ अरण्यो वैव चे शिक्षा काले मिक्षोपलपाते। तदानों पारणं कार्यममामि न्यथा पुनः ॥१॥ इत्यभि ग्रहमुद्रामो निरपेक्षो वपुष्यपि। परं समाधिमापन्नोऽवतस्थे प्रतिमाधरः ॥२॥ तनान्येाविपर्यस्त शिक्षणाश्वेन वेगिना।
आकृष्यमाण प्रायासी मति नन्दीनरेश्वरः ॥३॥ पले नन्दनपुण्याख्य सरस्यश्वो ममज्ज सः । समापपातानुपदं सैन्यञ्च प्रतिनन्दिनः ॥४॥ पात्तमश्वमुत्तार्य शिविरं न्यस्य तत्र च । स्नात्वा च स न पश्चक्रे भोजनं सपरिच्छदः ॥५॥ तदा च पारितध्यतनो रामषिः पारणेच्छया। तवा जगाम भगवानभ्युत्तस्थौ च तं नृपः ॥६॥ अवशिष्टै मक्तपान : स रामं प्रत्यलम्भयत । कृतपारण के तस्मिन् रत्नदृष्टिरमद्दिवः ॥७॥ . रामाष र्देशनाञ्चक्रे प्रतिनन्दद्यादयोऽथ ते। वभूवुः श्रावकाः सम्यग् दादशव्रतधारिणः ॥८॥ ततः प्रति तवैव राम स्तस्थौ चिरं वने । देवीभि वनवासाभिः पूज्यमानो महातपाः ॥६॥ मासेनैकेन मासाभ्यां मासै स्त्रिचतुरैरपि । रामर्षिः पारयामास भवपारयियासया ॥१०॥